Original

वैकर्तनं त्वां च मां च त्रीनेतान्मनुजर्षभ ।पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते ॥ २३ ॥

Segmented

वैकर्तनम् त्वाम् च माम् च त्रीन् एतान् मनुज-ऋषभ पाण्डवेभ्यः प्रदास्यन्ति भीष्मो द्रोणः पिता च ते

Analysis

Word Lemma Parse
वैकर्तनम् वैकर्तन pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
त्रीन् त्रि pos=n,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
मनुज मनुज pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पाण्डवेभ्यः पाण्डव pos=n,g=m,c=4,n=p
प्रदास्यन्ति प्रदा pos=v,p=3,n=p,l=lrt
भीष्मो भीष्म pos=n,g=m,c=1,n=s
द्रोणः द्रोण pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s