Original

न चेत्संधास्यसे राजन्स्वेन कामेन पाण्डवैः ।बद्ध्वा किल त्वां दास्यन्ति कुन्तीपुत्राय कौरवाः ॥ २२ ॥

Segmented

न चेत् संधास्यसे राजन् स्वेन कामेन पाण्डवैः बद्ध्वा किल त्वाम् दास्यन्ति कुन्ती-पुत्राय कौरवाः

Analysis

Word Lemma Parse
pos=i
चेत् चेद् pos=i
संधास्यसे संधा pos=v,p=2,n=s,l=lrt
राजन् राजन् pos=n,g=m,c=8,n=s
स्वेन स्व pos=a,g=m,c=3,n=s
कामेन काम pos=n,g=m,c=3,n=s
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
बद्ध्वा बन्ध् pos=vi
किल किल pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
दास्यन्ति दा pos=v,p=3,n=p,l=lrt
कुन्ती कुन्ती pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
कौरवाः कौरव pos=n,g=m,c=1,n=p