Original

एवं ब्रुवति दाशार्हे दुर्योधनममर्षणम् ।दुःशासन इदं वाक्यमब्रवीत्कुरुसंसदि ॥ २१ ॥

Segmented

एवम् ब्रुवति दाशार्हे दुर्योधनम् अमर्षणम् दुःशासन इदम् वाक्यम् अब्रवीत् कुरु-संसदि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
दाशार्हे दाशार्ह pos=n,g=m,c=7,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
दुःशासन दुःशासन pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s