Original

न शर्म प्राप्स्यसे राजन्नुत्क्रम्य सुहृदां वचः ।अधर्म्यमयशस्यं च क्रियते पार्थिव त्वया ॥ २० ॥

Segmented

न शर्म प्राप्स्यसे राजन्न् उत्क्रम्य सुहृदाम् वचः अधर्म्यम् अयशस्यम् च क्रियते पार्थिव त्वया

Analysis

Word Lemma Parse
pos=i
शर्म शर्मन् pos=n,g=n,c=2,n=s
प्राप्स्यसे प्राप् pos=v,p=2,n=s,l=lrt
राजन्न् राजन् pos=n,g=m,c=8,n=s
उत्क्रम्य उत्क्रम् pos=vi
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
वचः वचस् pos=n,g=n,c=2,n=s
अधर्म्यम् अधर्म्य pos=a,g=n,c=1,n=s
अयशस्यम् अयशस्य pos=a,g=n,c=1,n=s
pos=i
क्रियते कृ pos=v,p=3,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s