Original

लप्स्यसे वीरशयनं काममेतदवाप्स्यसि ।स्थिरो भव सहामात्यो विमर्दो भविता महान् ॥ २ ॥

Segmented

लप्स्यसे वीर-शयनम् कामम् एतद् अवाप्स्यसि स्थिरो भव सह अमात्यः विमर्दो भविता महान्

Analysis

Word Lemma Parse
लप्स्यसे लभ् pos=v,p=2,n=s,l=lrt
वीर वीर pos=n,comp=y
शयनम् शयन pos=n,g=n,c=2,n=s
कामम् काम pos=n,g=m,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
सह सह pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
विमर्दो विमर्द pos=n,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
महान् महत् pos=a,g=m,c=1,n=s