Original

मातापितृभ्यां भीष्मेण द्रोणेन विदुरेण च ।शाम्येति मुहुरुक्तोऽसि न च शाम्यसि पार्थिव ॥ १८ ॥

Segmented

माता-पितृभ्याम् भीष्मेण द्रोणेन विदुरेण च शाम्य इति मुहुः उक्तो ऽसि न च शाम्यसि पार्थिव

Analysis

Word Lemma Parse
माता माता pos=n,comp=y
पितृभ्याम् पितृ pos=n,g=m,c=3,n=d
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
विदुरेण विदुर pos=n,g=m,c=3,n=s
pos=i
शाम्य शम् pos=v,p=2,n=s,l=lot
इति इति pos=i
मुहुः मुहुर् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
pos=i
pos=i
शाम्यसि शम् pos=v,p=2,n=s,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s