Original

कृत्वा बहून्यकार्याणि पाण्डवेषु नृशंसवत् ।मिथ्यावृत्तिरनार्यः सन्नद्य विप्रतिपद्यसे ॥ १७ ॥

Segmented

कृत्वा बहूनि अकार्यानि पाण्डवेषु नृशंस-वत् मिथ्या वृत्तिः अनार्यः सन्न् अद्य विप्रतिपद्यसे

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
बहूनि बहु pos=a,g=n,c=2,n=p
अकार्यानि अकार्य pos=n,g=n,c=2,n=p
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
नृशंस नृशंस pos=a,comp=y
वत् वत् pos=i
मिथ्या मिथ्या pos=i
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
अनार्यः अनार्य pos=a,g=m,c=1,n=s
सन्न् अस् pos=va,g=m,c=1,n=s,f=part
अद्य अद्य pos=i
विप्रतिपद्यसे विप्रतिपद् pos=v,p=2,n=s,l=lat