Original

एवंबुद्धिः पाण्डवेषु मिथ्यावृत्तिः सदा भवान् ।कथं ते नापराधोऽस्ति पाण्डवेषु महात्मसु ॥ १६ ॥

Segmented

एवंबुद्धिः पाण्डवेषु मिथ्या वृत्तिः सदा भवान् कथम् ते न अपराधः ऽस्ति पाण्डवेषु महात्मसु

Analysis

Word Lemma Parse
एवंबुद्धिः एवंबुद्धि pos=a,g=m,c=1,n=s
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
मिथ्या मिथ्या pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
सदा सदा pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
कथम् कथम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
pos=i
अपराधः अपराध pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
पाण्डवेषु पाण्डव pos=n,g=m,c=7,n=p
महात्मसु महात्मन् pos=a,g=m,c=7,n=p