Original

विषेण सर्पबन्धैश्च यतिताः पाण्डवास्त्वया ।सर्वोपायैर्विनाशाय न समृद्धं च तत्तव ॥ १५ ॥

Segmented

विषेण सर्पबन्धैः च यतिताः पाण्डवाः त्वया सर्व-उपायैः विनाशाय न समृद्धम् च तत् तव

Analysis

Word Lemma Parse
विषेण विष pos=n,g=n,c=3,n=s
सर्पबन्धैः सर्पबन्ध pos=n,g=m,c=3,n=p
pos=i
यतिताः यत् pos=va,g=m,c=1,n=p,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
सर्व सर्व pos=n,comp=y
उपायैः उपाय pos=n,g=m,c=3,n=p
विनाशाय विनाश pos=n,g=m,c=4,n=s
pos=i
समृद्धम् समृध् pos=va,g=n,c=1,n=s,f=part
pos=i
तत् तद् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s