Original

ऊषुश्च सुचिरं कालं प्रच्छन्नाः पाण्डवास्तदा ।मात्रा सहैकचक्रायां ब्राह्मणस्य निवेशने ॥ १४ ॥

Segmented

ऊषुः च सु चिरम् कालम् प्रच्छन्नाः पाण्डवाः तदा मात्रा सह एकचक्रायाम् ब्राह्मणस्य निवेशने

Analysis

Word Lemma Parse
ऊषुः वस् pos=v,p=3,n=p,l=lit
pos=i
सु सु pos=i
चिरम् चिर pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
प्रच्छन्नाः प्रच्छद् pos=va,g=m,c=1,n=p,f=part
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तदा तदा pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
सह सह pos=i
एकचक्रायाम् एकचक्रा pos=n,g=f,c=7,n=s
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s