Original

सह मात्रा प्रदग्धुं तान्बालकान्वारणावते ।आस्थितः परमं यत्नं न समृद्धं च तत्तव ॥ १३ ॥

Segmented

सह मात्रा प्रदग्धुम् तान् बालकान् वारणावते आस्थितः परमम् यत्नम् न समृद्धम् च तत् तव

Analysis

Word Lemma Parse
सह सह pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
प्रदग्धुम् प्रदह् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
बालकान् बालक pos=n,g=m,c=2,n=p
वारणावते वारणावत pos=n,g=n,c=7,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
परमम् परम pos=a,g=m,c=2,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
pos=i
समृद्धम् समृध् pos=va,g=n,c=1,n=s,f=part
pos=i
तत् तद् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s