Original

नृशंसानामनार्याणां परुषाणां च भाषणम् ।कर्णदुःशासनाभ्यां च त्वया च बहुशः कृतम् ॥ १२ ॥

Segmented

नृशंसानाम् अनार्याणाम् परुषाणाम् च भाषणम् कर्ण-दुःशासनाभ्याम् च त्वया च बहुशः कृतम्

Analysis

Word Lemma Parse
नृशंसानाम् नृशंस pos=a,g=m,c=6,n=p
अनार्याणाम् अनार्य pos=a,g=m,c=6,n=p
परुषाणाम् परुष pos=a,g=m,c=6,n=p
pos=i
भाषणम् भाषण pos=n,g=n,c=1,n=s
कर्ण कर्ण pos=n,comp=y
दुःशासनाभ्याम् दुःशासन pos=n,g=m,c=3,n=d
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
बहुशः बहुशस् pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part