Original

सम्यग्वृत्तेष्वलुब्धेषु सततं धर्मचारिषु ।स्वेषु बन्धुषु कः साधुश्चरेदेवमसांप्रतम् ॥ ११ ॥

Segmented

सम्यक् वृत्तेषु अलुब्धेषु सततम् धर्म-चारिन् स्वेषु बन्धुषु कः साधुः चरेत् एवम् असांप्रतम्

Analysis

Word Lemma Parse
सम्यक् सम्यक् pos=i
वृत्तेषु वृत् pos=va,g=m,c=7,n=p,f=part
अलुब्धेषु अलुब्ध pos=a,g=m,c=7,n=p
सततम् सततम् pos=i
धर्म धर्म pos=n,comp=y
चारिन् चारिन् pos=a,g=m,c=7,n=p
स्वेषु स्व pos=a,g=m,c=7,n=p
बन्धुषु बन्धु pos=n,g=m,c=7,n=p
कः pos=n,g=m,c=1,n=s
साधुः साधु pos=a,g=m,c=1,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
एवम् एवम् pos=i
असांप्रतम् असांप्रत pos=a,g=n,c=2,n=s