Original

वैशंपायन उवाच ।ततः प्रहस्य दाशार्हः क्रोधपर्याकुलेक्षणः ।दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ॥ १ ॥

Segmented

वैशंपायन उवाच ततः प्रहस्य दाशार्हः क्रोध-पर्याकुल-ईक्षणः दुर्योधनम् इदम् वाक्यम् अब्रवीत् कुरु-संसदि

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
दाशार्हः दाशार्ह pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
पर्याकुल पर्याकुल pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कुरु कुरु pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s