Original

अथ द्रोणोऽब्रवीत्तत्र दुर्योधनमिदं वचः ।अमर्षवशमापन्नं निःश्वसन्तं पुनः पुनः ॥ ९ ॥

Segmented

अथ द्रोणो ऽब्रवीत् तत्र दुर्योधनम् इदम् वचः अमर्ष-वशम् आपन्नम् निःश्वसन्तम् पुनः पुनः

Analysis

Word Lemma Parse
अथ अथ pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
अमर्ष अमर्ष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
आपन्नम् आपद् pos=va,g=m,c=2,n=s,f=part
निःश्वसन्तम् निःश्वस् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i