Original

मा कुलघ्नोऽन्तपुरुषो दुर्मतिः कापथं गमः ।पितरं मातरं चैव वृद्धौ शोकाय मा ददः ॥ ८ ॥

Segmented

मा कुल-घ्नः अन्त-पुरुषः दुर्मतिः कापथम् गमः पितरम् मातरम् च एव वृद्धौ शोकाय मा ददः

Analysis

Word Lemma Parse
मा मा pos=i
कुल कुल pos=n,comp=y
घ्नः घ्न pos=a,g=m,c=1,n=s
अन्त अन्त pos=n,comp=y
पुरुषः पुरुष pos=n,g=m,c=1,n=s
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
कापथम् कापथ pos=n,g=m,c=2,n=s
गमः गम् pos=v,p=2,n=s,l=lun_unaug
पितरम् पितृ pos=n,g=m,c=2,n=s
मातरम् मातृ pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
वृद्धौ वृद्ध pos=a,g=m,c=2,n=d
शोकाय शोक pos=n,g=m,c=4,n=s
मा मा pos=i
ददः दा pos=v,p=2,n=s,l=lun_unaug