Original

अतिक्रामन्केशवस्य तथ्यं वचनमर्थवत् ।पितुश्च भरतश्रेष्ठ विदुरस्य च धीमतः ॥ ७ ॥

Segmented

अतिक्रामन् केशवस्य तथ्यम् वचनम् अर्थवत् पितुः च भरत-श्रेष्ठ विदुरस्य च धीमतः

Analysis

Word Lemma Parse
अतिक्रामन् अतिक्रम् pos=va,g=m,c=1,n=s,f=part
केशवस्य केशव pos=n,g=m,c=6,n=s
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अर्थवत् अर्थवत् pos=a,g=n,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
pos=i
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
विदुरस्य विदुर pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s