Original

इमां श्रियं प्रज्वलितां भारतीं सर्वराजसु ।जीवतो धृतराष्ट्रस्य दौरात्म्याद्भ्रंशयिष्यसि ॥ ५ ॥

Segmented

इमाम् श्रियम् प्रज्वलिताम् भारतीम् सर्व-राजसु जीवतो धृतराष्ट्रस्य दौरात्म्याद् भ्रंशयिष्यसि

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
प्रज्वलिताम् प्रज्वल् pos=va,g=f,c=2,n=s,f=part
भारतीम् भारत pos=a,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
राजसु राजन् pos=n,g=m,c=7,n=p
जीवतो जीव् pos=va,g=m,c=6,n=s,f=part
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
दौरात्म्याद् दौरात्म्य pos=n,g=n,c=5,n=s
भ्रंशयिष्यसि भ्रंशय् pos=v,p=2,n=s,l=lrt