Original

धर्म्यमर्थं महाबाहुराह त्वां तात केशवः ।तमर्थमभिपद्यस्व मा राजन्नीनशः प्रजाः ॥ ४ ॥

Segmented

धर्म्यम् अर्थम् महा-बाहुः आह त्वाम् तात केशवः तम् अर्थम् अभिपद्यस्व मा राजन् नीनशः प्रजाः

Analysis

Word Lemma Parse
धर्म्यम् धर्म्य pos=a,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
त्वाम् त्वद् pos=n,g=,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
केशवः केशव pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिपद्यस्व अभिपद् pos=v,p=2,n=s,l=lot
मा मा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
नीनशः नश् pos=v,p=2,n=s,l=lun_unaug
प्रजाः प्रजा pos=n,g=f,c=2,n=p