Original

शमं चेद्याचमानं त्वं प्रत्याख्यास्यसि केशवम् ।त्वदर्थमभिजल्पन्तं न तवास्त्यपराभवः ॥ २७ ॥

Segmented

शमम् चेद् याचमानम् त्वम् प्रत्याख्यास्यसि केशवम् त्वद्-अर्थम् अभिजल्पन्तम् न ते अस्ति अपराभवः

Analysis

Word Lemma Parse
शमम् शम pos=n,g=m,c=2,n=s
चेद् चेद् pos=i
याचमानम् याच् pos=va,g=m,c=2,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रत्याख्यास्यसि प्रत्याख्या pos=v,p=2,n=s,l=lrt
केशवम् केशव pos=n,g=m,c=2,n=s
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभिजल्पन्तम् अभिजल्प् pos=va,g=m,c=2,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
अपराभवः अपराभव pos=n,g=m,c=1,n=s