Original

वासुदेवेन तीर्थेन तात गच्छस्व संगमम् ।कालप्राप्तमिदं मन्ये मा त्वं दुर्योधनातिगाः ॥ २६ ॥

Segmented

वासुदेवेन तीर्थेन तात गच्छस्व संगमम् काल-प्राप्तम् इदम् मन्ये मा त्वम् दुर्योधनैः अतिगाः

Analysis

Word Lemma Parse
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
तीर्थेन तीर्थ pos=n,g=n,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
गच्छस्व गम् pos=v,p=2,n=s,l=lot
संगमम् संगम pos=n,g=m,c=2,n=s
काल काल pos=n,comp=y
प्राप्तम् प्राप् pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
मा मा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
दुर्योधनैः दुर्योधन pos=n,g=m,c=8,n=s
अतिगाः अतिगा pos=v,p=2,n=s,l=lun_unaug