Original

सुसंहितः केशवेन गच्छ तात युधिष्ठिरम् ।चर स्वस्त्ययनं कृत्स्नं भारतानामनामयम् ॥ २५ ॥

Segmented

सु संहितः केशवेन गच्छ तात युधिष्ठिरम् चर स्वस्त्ययनम् कृत्स्नम् भारतानाम् अनामयम्

Analysis

Word Lemma Parse
सु सु pos=i
संहितः संधा pos=va,g=m,c=1,n=s,f=part
केशवेन केशव pos=n,g=m,c=3,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
तात तात pos=n,g=m,c=8,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
चर चर् pos=v,p=2,n=s,l=lot
स्वस्त्ययनम् स्वस्त्ययन pos=n,g=n,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
भारतानाम् भारत pos=n,g=m,c=6,n=p
अनामयम् अनामय pos=a,g=n,c=2,n=s