Original

अनेन हि सहायेन कृष्णेनाक्लिष्टकर्मणा ।इष्टान्सर्वानभिप्रायान्प्राप्स्यामः सर्वराजसु ॥ २४ ॥

Segmented

अनेन हि सहायेन कृष्णेन अक्लिष्ट-कर्मना इष्टान् सर्वान् अभिप्रायान् प्राप्स्यामः सर्व-राजसु

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
हि हि pos=i
सहायेन सहाय pos=n,g=m,c=3,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s
इष्टान् इष् pos=va,g=m,c=2,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
अभिप्रायान् अभिप्राय pos=n,g=m,c=2,n=p
प्राप्स्यामः प्राप् pos=v,p=1,n=p,l=lrt
सर्व सर्व pos=n,comp=y
राजसु राजन् pos=n,g=m,c=7,n=p