Original

दुर्योधन निबोधेदं शौरिणोक्तं महात्मना ।आदत्स्व शिवमत्यन्तं योगक्षेमवदव्ययम् ॥ २३ ॥

Segmented

दुर्योधन निबोध इदम् शौरिणा उक्तम् महात्मना आदत्स्व शिवम् अत्यन्तम् योगक्षेम-वत् अव्ययम्

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
शौरिणा शौरि pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
आदत्स्व आदा pos=v,p=2,n=s,l=lot
शिवम् शिव pos=n,g=n,c=2,n=s
अत्यन्तम् अत्यन्त pos=a,g=n,c=2,n=s
योगक्षेम योगक्षेम pos=n,comp=y
वत् वत् pos=i
अव्ययम् अव्यय pos=a,g=n,c=2,n=s