Original

अथ दुर्योधनं राजा धृतराष्ट्रोऽभ्यभाषत ।आसीनं भ्रातृभिः सार्धं राजभिः परिवारितम् ॥ २२ ॥

Segmented

अथ दुर्योधनम् राजा धृतराष्ट्रो ऽभ्यभाषत आसीनम् भ्रातृभिः सार्धम् राजभिः परिवारितम्

Analysis

Word Lemma Parse
अथ अथ pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
राजभिः राजन् pos=n,g=m,c=3,n=p
परिवारितम् परिवारय् pos=va,g=m,c=2,n=s,f=part