Original

भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीमिमाम् ।कुलघ्नमीदृशं पापं जनयित्वा कुपूरुषम् ॥ २१ ॥

Segmented

भिक्षुकौ विचरिष्येते शोचन्तौ पृथिवीम् इमाम् कुल-घ्नम् ईदृशम् पापम् जनयित्वा कुपूरुषम्

Analysis

Word Lemma Parse
भिक्षुकौ भिक्षुक pos=n,g=m,c=1,n=d
विचरिष्येते विचर् pos=v,p=3,n=d,l=lrt
शोचन्तौ शुच् pos=va,g=m,c=1,n=d,f=part
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
कुल कुल pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
ईदृशम् ईदृश pos=a,g=m,c=2,n=s
पापम् पाप pos=a,g=m,c=2,n=s
जनयित्वा जनय् pos=vi
कुपूरुषम् कुपूरुष pos=n,g=m,c=2,n=s