Original

यावनाथौ चरिष्येते त्वया नाथेन दुर्हृदा ।हतमित्रौ हतामात्यौ लूनपक्षाविव द्विजौ ॥ २० ॥

Segmented

यौ अनाथौ चरिष्येते त्वया नाथेन दुर्हृदा हत-मित्रौ हत-अमात्यौ लून-पक्षौ इव द्विजौ

Analysis

Word Lemma Parse
यौ यद् pos=n,g=m,c=1,n=d
अनाथौ अनाथ pos=a,g=m,c=1,n=d
चरिष्येते चर् pos=v,p=3,n=d,l=lrt
त्वया त्वद् pos=n,g=,c=3,n=s
नाथेन नाथ pos=n,g=m,c=3,n=s
दुर्हृदा दुर्हृद् pos=n,g=m,c=3,n=s
हत हन् pos=va,comp=y,f=part
मित्रौ मित्र pos=n,g=m,c=1,n=d
हत हन् pos=va,comp=y,f=part
अमात्यौ अमात्य pos=n,g=m,c=1,n=d
लून लू pos=va,comp=y,f=part
पक्षौ पक्ष pos=n,g=m,c=1,n=d
इव इव pos=i
द्विजौ द्विज pos=n,g=m,c=1,n=d