Original

कृष्णेन वाक्यमुक्तोऽसि सुहृदां शममिच्छता ।अनुपश्यस्व तत्तात मा मन्युवशमन्वगाः ॥ २ ॥

Segmented

कृष्णेन वाक्यम् उक्तो ऽसि सुहृदाम् शमम् इच्छता अनुपश्यस्व तत् तात मा मन्यु-वशम् अन्वगाः

Analysis

Word Lemma Parse
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
शमम् शम pos=n,g=m,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
अनुपश्यस्व अनुपश् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
मा मा pos=i
मन्यु मन्यु pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
अन्वगाः अनुगा pos=v,p=2,n=s,l=lun