Original

किं ते सुखप्रियेणेह प्रोक्तेन भरतर्षभ ।एतत्ते सर्वमाख्यातं यथेच्छसि तथा कुरु ।न हि त्वामुत्सहे वक्तुं भूयो भरतसत्तम ॥ १७ ॥

Segmented

किम् ते सुख-प्रियेण इह प्रोक्तेन भरत-ऋषभ एतत् ते सर्वम् आख्यातम् यथा इच्छसि तथा कुरु न हि त्वाम् उत्सहे वक्तुम् भूयो भरत-सत्तम

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सुख सुख pos=n,comp=y
प्रियेण प्रिय pos=a,g=n,c=3,n=s
इह इह pos=i
प्रोक्तेन प्रवच् pos=va,g=n,c=3,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
यथा यथा pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
pos=i
हि हि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
वक्तुम् वच् pos=vi
भूयो भूयस् pos=i
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s