Original

यथोक्तं जामदग्न्येन भूयानेव ततोऽर्जुनः ।कृष्णो हि देवकीपुत्रो देवैरपि दुरुत्सहः ॥ १६ ॥

Segmented

यथा उक्तम् जामदग्न्येन भूयान् एव ततो ऽर्जुनः कृष्णो हि देवकीपुत्रो देवैः अपि दुरुत्सहः

Analysis

Word Lemma Parse
यथा यथा pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
जामदग्न्येन जामदग्न्य pos=n,g=m,c=3,n=s
भूयान् भूयस् pos=a,g=m,c=1,n=s
एव एव pos=i
ततो ततस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
हि हि pos=i
देवकीपुत्रो देवकीपुत्र pos=n,g=m,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
दुरुत्सहः दुरुत्सह pos=a,g=m,c=1,n=s