Original

एतच्चैव मतं सत्यं सुहृदोः कृष्णभीष्मयोः ।यदि नादास्यसे तात पश्चात्तप्स्यसि भारत ॥ १५ ॥

Segmented

एतत् च एव मतम् सत्यम् सुहृदोः कृष्ण-भीष्मयोः यदि न आदास्यसे तात पश्चात् तप्स्यसि भारत

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
मतम् मत pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=a,g=n,c=1,n=s
सुहृदोः सुहृद् pos=n,g=m,c=7,n=d
कृष्ण कृष्ण pos=n,comp=y
भीष्मयोः भीष्म pos=n,g=m,c=6,n=d
यदि यदि pos=i
pos=i
आदास्यसे आदा pos=v,p=2,n=s,l=lrt
तात तात pos=n,g=m,c=8,n=s
पश्चात् पश्चात् pos=i
तप्स्यसि तप् pos=v,p=2,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s