Original

मा कुरूञ्जीघनः सर्वान्पुत्रान्भ्रातॄंस्तथैव च ।वासुदेवार्जुनौ यत्र विद्ध्यजेयं बलं हि तत् ॥ १४ ॥

Segmented

मा कुरूञ् जीघनः सर्वान् पुत्रान् भ्रातॄन् तथा एव च वासुदेव-अर्जुनौ यत्र विद्धि अजेयम् बलम् हि तत्

Analysis

Word Lemma Parse
मा मा pos=i
कुरूञ् कुरु pos=n,g=m,c=2,n=p
जीघनः हन् pos=v,p=2,n=s,l=lun_unaug
सर्वान् सर्व pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
वासुदेव वासुदेव pos=n,comp=y
अर्जुनौ अर्जुन pos=n,g=m,c=1,n=d
यत्र यत्र pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
अजेयम् अजेय pos=a,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
हि हि pos=i
तत् तद् pos=n,g=n,c=2,n=s