Original

ये त्वां प्रोत्साहयन्त्येते नैते कृत्याय कर्हिचित् ।वैरं परेषां ग्रीवायां प्रतिमोक्ष्यन्ति संयुगे ॥ १३ ॥

Segmented

ये त्वाम् प्रोत्साहयन्ति एते न एते कृत्याय कर्हिचित् वैरम् परेषाम् ग्रीवायाम् प्रतिमोक्ष्यन्ति संयुगे

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रोत्साहयन्ति प्रोत्साहय् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
pos=i
एते एतद् pos=n,g=m,c=1,n=p
कृत्याय कृत्य pos=n,g=n,c=4,n=s
कर्हिचित् कर्हिचित् pos=i
वैरम् वैर pos=n,g=n,c=2,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
ग्रीवायाम् ग्रीवा pos=n,g=f,c=7,n=s
प्रतिमोक्ष्यन्ति प्रतिमुच् pos=v,p=3,n=p,l=lrt
संयुगे संयुग pos=n,g=n,c=7,n=s