Original

अनुतिष्ठ महाप्राज्ञ कृष्णभीष्मौ यदूचतुः ।मा वचो लघुबुद्धीनां समास्थास्त्वं परंतप ॥ १२ ॥

Segmented

अनुतिष्ठ महा-प्राज्ञैः कृष्ण-भीष्मौ यद् ऊचतुः मा वचो लघु-बुद्धीनाम् समास्थास् त्वम् परंतप

Analysis

Word Lemma Parse
अनुतिष्ठ अनुष्ठा pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
कृष्ण कृष्ण pos=n,comp=y
भीष्मौ भीष्म pos=n,g=m,c=1,n=d
यद् यद् pos=n,g=n,c=2,n=s
ऊचतुः वच् pos=v,p=3,n=d,l=lit
मा मा pos=i
वचो वचस् pos=n,g=n,c=2,n=s
लघु लघु pos=a,comp=y
बुद्धीनाम् बुद्धि pos=n,g=m,c=6,n=p
समास्थास् समास् pos=v,p=2,n=s,l=lun_unaug
त्वम् त्वद् pos=n,g=,c=1,n=s
परंतप परंतप pos=a,g=m,c=8,n=s