Original

प्राज्ञौ मेधाविनौ दान्तावर्थकामौ बहुश्रुतौ ।आहतुस्त्वां हितं वाक्यं तदादत्स्व परंतप ॥ ११ ॥

Segmented

प्राज्ञौ मेधाविनौ दान्तौ अर्थ-कामौ बहु-श्रुतौ आहतुः त्वा हितम् वाक्यम् तद् आदत्स्व परंतप

Analysis

Word Lemma Parse
प्राज्ञौ प्राज्ञ pos=a,g=m,c=1,n=d
मेधाविनौ मेधाविन् pos=a,g=m,c=1,n=d
दान्तौ दम् pos=va,g=m,c=1,n=d,f=part
अर्थ अर्थ pos=n,comp=y
कामौ काम pos=n,g=m,c=1,n=d
बहु बहु pos=a,comp=y
श्रुतौ श्रुत pos=n,g=m,c=1,n=d
आहतुः अह् pos=v,p=3,n=d,l=lit
त्वा त्वद् pos=n,g=,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
आदत्स्व आदा pos=v,p=2,n=s,l=lot
परंतप परंतप pos=a,g=m,c=8,n=s