Original

वैशंपायन उवाच ।ततः शांतनवो भीष्मो दुर्योधनममर्षणम् ।केशवस्य वचः श्रुत्वा प्रोवाच भरतर्षभ ॥ १ ॥

Segmented

वैशंपायन उवाच ततः शांतनवो भीष्मो दुर्योधनम् अमर्षणम् केशवस्य वचः श्रुत्वा प्रोवाच भरत-ऋषभ

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शांतनवो शांतनव pos=n,g=m,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s