Original

संगरेषु निपातेषु तथापद्व्यसनेषु च ।अनृतं नोक्तपूर्वं मे तेन सत्येन खं व्रज ॥ ९ ॥

Segmented

संगरेषु निपातेषु तथा आपद्-व्यसनेषु च अनृतम् न उक्त-पूर्वम् मे तेन सत्येन खम् व्रज

Analysis

Word Lemma Parse
संगरेषु संगर pos=n,g=m,c=7,n=p
निपातेषु निपात pos=n,g=m,c=7,n=p
तथा तथा pos=i
आपद् आपद् pos=n,comp=y
व्यसनेषु व्यसन pos=n,g=n,c=7,n=p
pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s
pos=i
उक्त वच् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
तेन तद् pos=n,g=n,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
खम् pos=n,g=n,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot