Original

शिबिरौशीनरो धीमानुवाच मधुरां गिरम् ।यथा बालेषु नारीषु वैहार्येषु तथैव च ॥ ८ ॥

Segmented

शिबिः औशीनरः धीमान् उवाच मधुराम् गिरम् यथा बालेषु नारीषु वैहार्येषु तथा एव च

Analysis

Word Lemma Parse
शिबिः शिबि pos=n,g=m,c=1,n=s
औशीनरः औशीनर pos=a,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मधुराम् मधुर pos=a,g=f,c=2,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s
यथा यथा pos=i
बालेषु बाल pos=n,g=m,c=7,n=p
नारीषु नारी pos=n,g=f,c=7,n=p
वैहार्येषु वैहार्य pos=n,g=n,c=7,n=p
तथा तथा pos=i
एव एव pos=i
pos=i