Original

प्राप्तवानस्मि यल्लोके क्षत्रधर्मोद्भवं यशः ।वीरशब्दफलं चैव तेन संयुज्यतां भवान् ॥ ७ ॥

Segmented

प्राप्तवान् अस्मि यल् लोके क्षत्र-धर्म-उद्भवम् यशः वीर-शब्द-फलम् च एव तेन संयुज्यताम् भवान्

Analysis

Word Lemma Parse
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
यल् यद् pos=n,g=n,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्म धर्म pos=n,comp=y
उद्भवम् उद्भव pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s
वीर वीर pos=n,comp=y
शब्द शब्द pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
तेन तद् pos=n,g=n,c=3,n=s
संयुज्यताम् संयुज् pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s