Original

ततः प्रतर्दनोऽप्याह वाक्यं क्षत्रियपुंगवः ।यथा धर्मरतिर्नित्यं नित्यं युद्धपरायणः ॥ ६ ॥

Segmented

ततः प्रतर्दनो अपि आह वाक्यम् क्षत्रिय-पुंगवः यथा धर्म-रतिः नित्यम् नित्यम् युद्ध-परायणः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रतर्दनो प्रतर्दन pos=n,g=m,c=1,n=s
अपि अपि pos=i
आह अह् pos=v,p=3,n=s,l=lit
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
यथा यथा pos=i
धर्म धर्म pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
नित्यम् नित्यम् pos=i
युद्ध युद्ध pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s