Original

यत्फलं दानशीलस्य क्षमाशीलस्य यत्फलम् ।यच्च मे फलमाधाने तेन संयुज्यतां भवान् ॥ ५ ॥

Segmented

यत् फलम् दान-शीलस्य क्षमा-शीलस्य यत् फलम् यत् च मे फलम् आधाने तेन संयुज्यताम् भवान्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
दान दान pos=n,comp=y
शीलस्य शील pos=n,g=m,c=6,n=s
क्षमा क्षमा pos=n,comp=y
शीलस्य शील pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
फलम् फल pos=n,g=n,c=1,n=s
आधाने आधान pos=n,g=n,c=7,n=s
तेन तद् pos=n,g=n,c=3,n=s
संयुज्यताम् संयुज् pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s