Original

प्राप्तवानस्मि यल्लोके सर्ववर्णेष्वगर्हया ।तदप्यथ च दास्यामि तेन संयुज्यतां भवान् ॥ ४ ॥

Segmented

प्राप्तवान् अस्मि यल् लोके सर्व-वर्णेषु अगर्हया तद् अपि अथ च दास्यामि तेन संयुज्यताम् भवान्

Analysis

Word Lemma Parse
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
यल् यद् pos=n,g=n,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
अगर्हया अगर्हा pos=n,g=f,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
अथ अथ pos=i
pos=i
दास्यामि दा pos=v,p=1,n=s,l=lrt
तेन तद् pos=n,g=n,c=3,n=s
संयुज्यताम् संयुज् pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s