Original

ततो वसुमनाः पूर्वमुच्चैरुच्चारयन्वचः ।ख्यातो दानपतिर्लोके व्याजहार नृपं तदा ॥ ३ ॥

Segmented

ततो वसुमनाः पूर्वम् उच्चैः उच्चारयन् वचः ख्यातो दानपतिः लोके व्याजहार नृपम् तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
वसुमनाः वसुमनस् pos=n,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
उच्चैः उच्चैस् pos=i
उच्चारयन् उच्चारय् pos=va,g=m,c=1,n=s,f=part
वचः वचस् pos=n,g=n,c=2,n=s
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
दानपतिः दानपति pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
नृपम् नृप pos=n,g=m,c=2,n=s
तदा तदा pos=i