Original

दिव्यमाल्याम्बरधरो दिव्याभरणभूषितः ।दिव्यगन्धगुणोपेतो न पृथ्वीमस्पृशत्पदा ॥ २ ॥

Segmented

दिव्य-माल्य-अम्बर-धरः दिव्य-आभरण-भूषितः दिव्य-गन्ध-गुण-उपेतः न पृथ्वीम् अस्पृशत् पदा

Analysis

Word Lemma Parse
दिव्य दिव्य pos=a,comp=y
माल्य माल्य pos=n,comp=y
अम्बर अम्बर pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
आभरण आभरण pos=n,comp=y
भूषितः भूषय् pos=va,g=m,c=1,n=s,f=part
दिव्य दिव्य pos=a,comp=y
गन्ध गन्ध pos=n,comp=y
गुण गुण pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
pos=i
पृथ्वीम् पृथ्वी pos=n,g=f,c=2,n=s
अस्पृशत् स्पृश् pos=v,p=3,n=s,l=lan
पदा पद् pos=n,g=m,c=3,n=s