Original

राजान ऊचुः ।राजधर्मगुणोपेताः सर्वधर्मगुणान्विताः ।दौहित्रास्ते वयं राजन्दिवमारोह पार्थिवः ॥ १८ ॥

Segmented

राजान ऊचुः राज-धर्म-गुण-उपेताः सर्व-धर्म-गुण-अन्विताः दौहित्राः ते वयम् राजन् दिवम् आरोह पार्थिवः

Analysis

Word Lemma Parse
राजान राजन् pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
राज राजन् pos=n,comp=y
धर्म धर्म pos=n,comp=y
गुण गुण pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
गुण गुण pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
दौहित्राः दौहित्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
वयम् मद् pos=n,g=,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
आरोह आरुह् pos=v,p=2,n=s,l=lot
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s