Original

एवं सर्वे समस्तास्ते राजानः सुकृतैस्तदा ।ययातिं स्वर्गतो भ्रष्टं तारयामासुरञ्जसा ॥ १६ ॥

Segmented

एवम् सर्वे समस्ताः ते राजानः सुकृतैः तदा ययातिम् स्वर्गतो भ्रष्टम् तारयामासुः अञ्जसा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
समस्ताः समस्त pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
सुकृतैः सुकृत pos=n,g=n,c=3,n=p
तदा तदा pos=i
ययातिम् ययाति pos=n,g=m,c=2,n=s
स्वर्गतो स्वर्ग pos=n,g=m,c=5,n=s
भ्रष्टम् भ्रंश् pos=va,g=m,c=2,n=s,f=part
तारयामासुः तारय् pos=v,p=3,n=p,l=lit
अञ्जसा अञ्जसा pos=i