Original

न मे रत्नानि न धनं न तथान्ये परिच्छदाः ।क्रतुष्वनुपयुक्तानि तेन सत्येन खं व्रज ॥ १४ ॥

Segmented

न मे रत्नानि न धनम् न तथा अन्ये परिच्छदाः क्रतुषु अनुपयुक्तानि तेन सत्येन खम् व्रज

Analysis

Word Lemma Parse
pos=i
मे मद् pos=n,g=,c=6,n=s
रत्नानि रत्न pos=n,g=n,c=1,n=p
pos=i
धनम् धन pos=n,g=n,c=1,n=s
pos=i
तथा तथा pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
परिच्छदाः परिच्छद pos=n,g=m,c=1,n=p
क्रतुषु क्रतु pos=n,g=m,c=7,n=p
अनुपयुक्तानि अनुपयुक्त pos=a,g=n,c=1,n=p
तेन तद् pos=n,g=n,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
खम् pos=n,g=n,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot