Original

शतशः पुण्डरीका मे गोसवाश्च चिताः प्रभो ।क्रतवो वाजपेयाश्च तेषां फलमवाप्नुहि ॥ १३ ॥

Segmented

शतशः पुण्डरीका मे गोसवाः च चिताः प्रभो क्रतवो वाजपेयाः च तेषाम् फलम् अवाप्नुहि

Analysis

Word Lemma Parse
शतशः शतशस् pos=i
पुण्डरीका पुण्डरीक pos=n,g=m,c=1,n=p
मे मद् pos=n,g=,c=6,n=s
गोसवाः गोसव pos=n,g=m,c=1,n=p
pos=i
चिताः चि pos=va,g=m,c=1,n=p,f=part
प्रभो प्रभु pos=a,g=m,c=8,n=s
क्रतवो क्रतु pos=n,g=m,c=1,n=p
वाजपेयाः वाजपेय pos=n,g=m,c=1,n=p
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
फलम् फल pos=n,g=n,c=2,n=s
अवाप्नुहि अवाप् pos=v,p=2,n=s,l=lot