Original

अष्टकस्त्वथ राजर्षिः कौशिको माधवीसुतः ।अनेकशतयज्वानं वचनं प्राह धर्मवित् ॥ १२ ॥

Segmented

अष्टकः तु अथ राजर्षिः कौशिको माधवी-सुतः अनेक-शत-यज्वानम् वचनम् प्राह धर्म-विद्

Analysis

Word Lemma Parse
अष्टकः अष्टक pos=n,g=m,c=1,n=s
तु तु pos=i
अथ अथ pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
कौशिको कौशिक pos=n,g=m,c=1,n=s
माधवी माधवी pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
अनेक अनेक pos=a,comp=y
शत शत pos=n,comp=y
यज्वानम् यज्वन् pos=a,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s