Original

यथा सत्येन मे धर्मो यथा सत्येन पावकः ।प्रीतः शक्रश्च सत्येन तेन सत्येन खं व्रज ॥ ११ ॥

Segmented

यथा सत्येन मे धर्मो यथा सत्येन पावकः प्रीतः शक्रः च सत्येन तेन सत्येन खम् व्रज

Analysis

Word Lemma Parse
यथा यथा pos=i
सत्येन सत्य pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
यथा यथा pos=i
सत्येन सत्य pos=n,g=n,c=3,n=s
पावकः पावक pos=n,g=m,c=1,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
शक्रः शक्र pos=n,g=m,c=1,n=s
pos=i
सत्येन सत्य pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
खम् pos=n,g=n,c=2,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot